Declension table of ?harīṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeharīṣyamāṇā harīṣyamāṇe harīṣyamāṇāḥ
Vocativeharīṣyamāṇe harīṣyamāṇe harīṣyamāṇāḥ
Accusativeharīṣyamāṇām harīṣyamāṇe harīṣyamāṇāḥ
Instrumentalharīṣyamāṇayā harīṣyamāṇābhyām harīṣyamāṇābhiḥ
Dativeharīṣyamāṇāyai harīṣyamāṇābhyām harīṣyamāṇābhyaḥ
Ablativeharīṣyamāṇāyāḥ harīṣyamāṇābhyām harīṣyamāṇābhyaḥ
Genitiveharīṣyamāṇāyāḥ harīṣyamāṇayoḥ harīṣyamāṇānām
Locativeharīṣyamāṇāyām harīṣyamāṇayoḥ harīṣyamāṇāsu

Adverb -harīṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria