Declension table of ?danviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedanviṣyamāṇā danviṣyamāṇe danviṣyamāṇāḥ
Vocativedanviṣyamāṇe danviṣyamāṇe danviṣyamāṇāḥ
Accusativedanviṣyamāṇām danviṣyamāṇe danviṣyamāṇāḥ
Instrumentaldanviṣyamāṇayā danviṣyamāṇābhyām danviṣyamāṇābhiḥ
Dativedanviṣyamāṇāyai danviṣyamāṇābhyām danviṣyamāṇābhyaḥ
Ablativedanviṣyamāṇāyāḥ danviṣyamāṇābhyām danviṣyamāṇābhyaḥ
Genitivedanviṣyamāṇāyāḥ danviṣyamāṇayoḥ danviṣyamāṇānām
Locativedanviṣyamāṇāyām danviṣyamāṇayoḥ danviṣyamāṇāsu

Adverb -danviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria