सुबन्तावली ?ऋतयमान

Roma

नपुंसकम्एकद्विबहु
प्रथमाऋतयमानम् ऋतयमाने ऋतयमानानि
सम्बोधनम्ऋतयमान ऋतयमाने ऋतयमानानि
द्वितीयाऋतयमानम् ऋतयमाने ऋतयमानानि
तृतीयाऋतयमानेन ऋतयमानाभ्याम् ऋतयमानैः
चतुर्थीऋतयमानाय ऋतयमानाभ्याम् ऋतयमानेभ्यः
पञ्चमीऋतयमानात् ऋतयमानाभ्याम् ऋतयमानेभ्यः
षष्ठीऋतयमानस्य ऋतयमानयोः ऋतयमानानाम्
सप्तमीऋतयमाने ऋतयमानयोः ऋतयमानेषु

समास ऋतयमान

अव्यय ॰ऋतयमानम् ॰ऋतयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria