सुबन्तावली ?कवलितवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाकवलितवत् कवलितवन्ती कवलितवती कवलितवन्ति
सम्बोधनम्कवलितवत् कवलितवन्ती कवलितवती कवलितवन्ति
द्वितीयाकवलितवत् कवलितवन्ती कवलितवती कवलितवन्ति
तृतीयाकवलितवता कवलितवद्भ्याम् कवलितवद्भिः
चतुर्थीकवलितवते कवलितवद्भ्याम् कवलितवद्भ्यः
पञ्चमीकवलितवतः कवलितवद्भ्याम् कवलितवद्भ्यः
षष्ठीकवलितवतः कवलितवतोः कवलितवताम्
सप्तमीकवलितवति कवलितवतोः कवलितवत्सु

अव्यय ॰कवलितवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria