सुबन्तावली ?ऋतयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाऋतयिष्यत् ऋतयिष्यन्ती ऋतयिष्यती ऋतयिष्यन्ति
सम्बोधनम्ऋतयिष्यत् ऋतयिष्यन्ती ऋतयिष्यती ऋतयिष्यन्ति
द्वितीयाऋतयिष्यत् ऋतयिष्यन्ती ऋतयिष्यती ऋतयिष्यन्ति
तृतीयाऋतयिष्यता ऋतयिष्यद्भ्याम् ऋतयिष्यद्भिः
चतुर्थीऋतयिष्यते ऋतयिष्यद्भ्याम् ऋतयिष्यद्भ्यः
पञ्चमीऋतयिष्यतः ऋतयिष्यद्भ्याम् ऋतयिष्यद्भ्यः
षष्ठीऋतयिष्यतः ऋतयिष्यतोः ऋतयिष्यताम्
सप्तमीऋतयिष्यति ऋतयिष्यतोः ऋतयिष्यत्सु

अव्यय ॰ऋतयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria