सुबन्तावली ?वैश्वव्यचस

Roma

नपुंसकम्एकद्विबहु
प्रथमावैश्वव्यचसम् वैश्वव्यचसे वैश्वव्यचसानि
सम्बोधनम्वैश्वव्यचस वैश्वव्यचसे वैश्वव्यचसानि
द्वितीयावैश्वव्यचसम् वैश्वव्यचसे वैश्वव्यचसानि
तृतीयावैश्वव्यचसेन वैश्वव्यचसाभ्याम् वैश्वव्यचसैः
चतुर्थीवैश्वव्यचसाय वैश्वव्यचसाभ्याम् वैश्वव्यचसेभ्यः
पञ्चमीवैश्वव्यचसात् वैश्वव्यचसाभ्याम् वैश्वव्यचसेभ्यः
षष्ठीवैश्वव्यचसस्य वैश्वव्यचसयोः वैश्वव्यचसानाम्
सप्तमीवैश्वव्यचसे वैश्वव्यचसयोः वैश्वव्यचसेषु

समास वैश्वव्यचस

अव्यय ॰वैश्वव्यचसम् ॰वैश्वव्यचसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria