सुबन्तावली ?वैयाकरणसिद्धान्तरहस्य

Roma

नपुंसकम्एकद्विबहु
प्रथमावैयाकरणसिद्धान्तरहस्यम् वैयाकरणसिद्धान्तरहस्ये वैयाकरणसिद्धान्तरहस्यानि
सम्बोधनम्वैयाकरणसिद्धान्तरहस्य वैयाकरणसिद्धान्तरहस्ये वैयाकरणसिद्धान्तरहस्यानि
द्वितीयावैयाकरणसिद्धान्तरहस्यम् वैयाकरणसिद्धान्तरहस्ये वैयाकरणसिद्धान्तरहस्यानि
तृतीयावैयाकरणसिद्धान्तरहस्येन वैयाकरणसिद्धान्तरहस्याभ्याम् वैयाकरणसिद्धान्तरहस्यैः
चतुर्थीवैयाकरणसिद्धान्तरहस्याय वैयाकरणसिद्धान्तरहस्याभ्याम् वैयाकरणसिद्धान्तरहस्येभ्यः
पञ्चमीवैयाकरणसिद्धान्तरहस्यात् वैयाकरणसिद्धान्तरहस्याभ्याम् वैयाकरणसिद्धान्तरहस्येभ्यः
षष्ठीवैयाकरणसिद्धान्तरहस्यस्य वैयाकरणसिद्धान्तरहस्ययोः वैयाकरणसिद्धान्तरहस्यानाम्
सप्तमीवैयाकरणसिद्धान्तरहस्ये वैयाकरणसिद्धान्तरहस्ययोः वैयाकरणसिद्धान्तरहस्येषु

समास वैयाकरणसिद्धान्तरहस्य

अव्यय ॰वैयाकरणसिद्धान्तरहस्यम् ॰वैयाकरणसिद्धान्तरहस्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria