सुबन्तावली ?उपनिषद

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपनिषदम् उपनिषदे उपनिषदानि
सम्बोधनम्उपनिषद उपनिषदे उपनिषदानि
द्वितीयाउपनिषदम् उपनिषदे उपनिषदानि
तृतीयाउपनिषदेन उपनिषदाभ्याम् उपनिषदैः
चतुर्थीउपनिषदाय उपनिषदाभ्याम् उपनिषदेभ्यः
पञ्चमीउपनिषदात् उपनिषदाभ्याम् उपनिषदेभ्यः
षष्ठीउपनिषदस्य उपनिषदयोः उपनिषदानाम्
सप्तमीउपनिषदे उपनिषदयोः उपनिषदेषु

समास उपनिषद

अव्यय ॰उपनिषदम् ॰उपनिषदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria