सुबन्तावली ?उपमन्थन

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपमन्थनम् उपमन्थने उपमन्थनानि
सम्बोधनम्उपमन्थन उपमन्थने उपमन्थनानि
द्वितीयाउपमन्थनम् उपमन्थने उपमन्थनानि
तृतीयाउपमन्थनेन उपमन्थनाभ्याम् उपमन्थनैः
चतुर्थीउपमन्थनाय उपमन्थनाभ्याम् उपमन्थनेभ्यः
पञ्चमीउपमन्थनात् उपमन्थनाभ्याम् उपमन्थनेभ्यः
षष्ठीउपमन्थनस्य उपमन्थनयोः उपमन्थनानाम्
सप्तमीउपमन्थने उपमन्थनयोः उपमन्थनेषु

समास उपमन्थन

अव्यय ॰उपमन्थनम् ॰उपमन्थनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria