सुबन्तावली ?उभयसम्भव

Roma

नपुंसकम्एकद्विबहु
प्रथमाउभयसम्भवम् उभयसम्भवे उभयसम्भवानि
सम्बोधनम्उभयसम्भव उभयसम्भवे उभयसम्भवानि
द्वितीयाउभयसम्भवम् उभयसम्भवे उभयसम्भवानि
तृतीयाउभयसम्भवेन उभयसम्भवाभ्याम् उभयसम्भवैः
चतुर्थीउभयसम्भवाय उभयसम्भवाभ्याम् उभयसम्भवेभ्यः
पञ्चमीउभयसम्भवात् उभयसम्भवाभ्याम् उभयसम्भवेभ्यः
षष्ठीउभयसम्भवस्य उभयसम्भवयोः उभयसम्भवानाम्
सप्तमीउभयसम्भवे उभयसम्भवयोः उभयसम्भवेषु

समास उभयसम्भव

अव्यय ॰उभयसम्भवम् ॰उभयसम्भवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria