सुबन्तावली ?सप्तदशवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमासप्तदशवत् सप्तदशवन्ती सप्तदशवती सप्तदशवन्ति
सम्बोधनम्सप्तदशवत् सप्तदशवन्ती सप्तदशवती सप्तदशवन्ति
द्वितीयासप्तदशवत् सप्तदशवन्ती सप्तदशवती सप्तदशवन्ति
तृतीयासप्तदशवता सप्तदशवद्भ्याम् सप्तदशवद्भिः
चतुर्थीसप्तदशवते सप्तदशवद्भ्याम् सप्तदशवद्भ्यः
पञ्चमीसप्तदशवतः सप्तदशवद्भ्याम् सप्तदशवद्भ्यः
षष्ठीसप्तदशवतः सप्तदशवतोः सप्तदशवताम्
सप्तमीसप्तदशवति सप्तदशवतोः सप्तदशवत्सु

अव्यय ॰सप्तदशवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria