सुबन्तावली ?सन्ततवेपथु

Roma

नपुंसकम्एकद्विबहु
प्रथमासन्ततवेपथु सन्ततवेपथुनी सन्ततवेपथूनि
सम्बोधनम्सन्ततवेपथु सन्ततवेपथुनी सन्ततवेपथूनि
द्वितीयासन्ततवेपथु सन्ततवेपथुनी सन्ततवेपथूनि
तृतीयासन्ततवेपथुना सन्ततवेपथुभ्याम् सन्ततवेपथुभिः
चतुर्थीसन्ततवेपथुने सन्ततवेपथुभ्याम् सन्ततवेपथुभ्यः
पञ्चमीसन्ततवेपथुनः सन्ततवेपथुभ्याम् सन्ततवेपथुभ्यः
षष्ठीसन्ततवेपथुनः सन्ततवेपथुनोः सन्ततवेपथूनाम्
सप्तमीसन्ततवेपथुनि सन्ततवेपथुनोः सन्ततवेपथुषु

समास सन्ततवेपथु

अव्यय ॰सन्ततवेपथु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria