सुबन्तावली ?प्रतिनिर्ग्राह्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रतिनिर्ग्राह्यम् प्रतिनिर्ग्राह्ये प्रतिनिर्ग्राह्याणि
सम्बोधनम्प्रतिनिर्ग्राह्य प्रतिनिर्ग्राह्ये प्रतिनिर्ग्राह्याणि
द्वितीयाप्रतिनिर्ग्राह्यम् प्रतिनिर्ग्राह्ये प्रतिनिर्ग्राह्याणि
तृतीयाप्रतिनिर्ग्राह्येण प्रतिनिर्ग्राह्याभ्याम् प्रतिनिर्ग्राह्यैः
चतुर्थीप्रतिनिर्ग्राह्याय प्रतिनिर्ग्राह्याभ्याम् प्रतिनिर्ग्राह्येभ्यः
पञ्चमीप्रतिनिर्ग्राह्यात् प्रतिनिर्ग्राह्याभ्याम् प्रतिनिर्ग्राह्येभ्यः
षष्ठीप्रतिनिर्ग्राह्यस्य प्रतिनिर्ग्राह्ययोः प्रतिनिर्ग्राह्याणाम्
सप्तमीप्रतिनिर्ग्राह्ये प्रतिनिर्ग्राह्ययोः प्रतिनिर्ग्राह्येषु

समास प्रतिनिर्ग्राह्य

अव्यय ॰प्रतिनिर्ग्राह्यम् ॰प्रतिनिर्ग्राह्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria