सुबन्तावली ?प्रपञ्चवचन

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रपञ्चवचनम् प्रपञ्चवचने प्रपञ्चवचनानि
सम्बोधनम्प्रपञ्चवचन प्रपञ्चवचने प्रपञ्चवचनानि
द्वितीयाप्रपञ्चवचनम् प्रपञ्चवचने प्रपञ्चवचनानि
तृतीयाप्रपञ्चवचनेन प्रपञ्चवचनाभ्याम् प्रपञ्चवचनैः
चतुर्थीप्रपञ्चवचनाय प्रपञ्चवचनाभ्याम् प्रपञ्चवचनेभ्यः
पञ्चमीप्रपञ्चवचनात् प्रपञ्चवचनाभ्याम् प्रपञ्चवचनेभ्यः
षष्ठीप्रपञ्चवचनस्य प्रपञ्चवचनयोः प्रपञ्चवचनानाम्
सप्तमीप्रपञ्चवचने प्रपञ्चवचनयोः प्रपञ्चवचनेषु

समास प्रपञ्चवचन

अव्यय ॰प्रपञ्चवचनम् ॰प्रपञ्चवचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria