सुबन्तावली ?प्राङ्मुखकरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्राङ्मुखकरणम् प्राङ्मुखकरणे प्राङ्मुखकरणानि
सम्बोधनम्प्राङ्मुखकरण प्राङ्मुखकरणे प्राङ्मुखकरणानि
द्वितीयाप्राङ्मुखकरणम् प्राङ्मुखकरणे प्राङ्मुखकरणानि
तृतीयाप्राङ्मुखकरणेन प्राङ्मुखकरणाभ्याम् प्राङ्मुखकरणैः
चतुर्थीप्राङ्मुखकरणाय प्राङ्मुखकरणाभ्याम् प्राङ्मुखकरणेभ्यः
पञ्चमीप्राङ्मुखकरणात् प्राङ्मुखकरणाभ्याम् प्राङ्मुखकरणेभ्यः
षष्ठीप्राङ्मुखकरणस्य प्राङ्मुखकरणयोः प्राङ्मुखकरणानाम्
सप्तमीप्राङ्मुखकरणे प्राङ्मुखकरणयोः प्राङ्मुखकरणेषु

समास प्राङ्मुखकरण

अव्यय ॰प्राङ्मुखकरणम् ॰प्राङ्मुखकरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria