सुबन्तावली ?दोषत्रयहर

Roma

नपुंसकम्एकद्विबहु
प्रथमादोषत्रयहरम् दोषत्रयहरे दोषत्रयहराणि
सम्बोधनम्दोषत्रयहर दोषत्रयहरे दोषत्रयहराणि
द्वितीयादोषत्रयहरम् दोषत्रयहरे दोषत्रयहराणि
तृतीयादोषत्रयहरेण दोषत्रयहराभ्याम् दोषत्रयहरैः
चतुर्थीदोषत्रयहराय दोषत्रयहराभ्याम् दोषत्रयहरेभ्यः
पञ्चमीदोषत्रयहरात् दोषत्रयहराभ्याम् दोषत्रयहरेभ्यः
षष्ठीदोषत्रयहरस्य दोषत्रयहरयोः दोषत्रयहराणाम्
सप्तमीदोषत्रयहरे दोषत्रयहरयोः दोषत्रयहरेषु

समास दोषत्रयहर

अव्यय ॰दोषत्रयहरम् ॰दोषत्रयहरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria