सुबन्तावली ?भ्रमरविलसित

Roma

नपुंसकम्एकद्विबहु
प्रथमाभ्रमरविलसितम् भ्रमरविलसिते भ्रमरविलसितानि
सम्बोधनम्भ्रमरविलसित भ्रमरविलसिते भ्रमरविलसितानि
द्वितीयाभ्रमरविलसितम् भ्रमरविलसिते भ्रमरविलसितानि
तृतीयाभ्रमरविलसितेन भ्रमरविलसिताभ्याम् भ्रमरविलसितैः
चतुर्थीभ्रमरविलसिताय भ्रमरविलसिताभ्याम् भ्रमरविलसितेभ्यः
पञ्चमीभ्रमरविलसितात् भ्रमरविलसिताभ्याम् भ्रमरविलसितेभ्यः
षष्ठीभ्रमरविलसितस्य भ्रमरविलसितयोः भ्रमरविलसितानाम्
सप्तमीभ्रमरविलसिते भ्रमरविलसितयोः भ्रमरविलसितेषु

समास भ्रमरविलसित

अव्यय ॰भ्रमरविलसितम् ॰भ्रमरविलसितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria