सुबन्तावली ?बटुकभैरवकवच

Roma

नपुंसकम्एकद्विबहु
प्रथमाबटुकभैरवकवचम् बटुकभैरवकवचे बटुकभैरवकवचानि
सम्बोधनम्बटुकभैरवकवच बटुकभैरवकवचे बटुकभैरवकवचानि
द्वितीयाबटुकभैरवकवचम् बटुकभैरवकवचे बटुकभैरवकवचानि
तृतीयाबटुकभैरवकवचेन बटुकभैरवकवचाभ्याम् बटुकभैरवकवचैः
चतुर्थीबटुकभैरवकवचाय बटुकभैरवकवचाभ्याम् बटुकभैरवकवचेभ्यः
पञ्चमीबटुकभैरवकवचात् बटुकभैरवकवचाभ्याम् बटुकभैरवकवचेभ्यः
षष्ठीबटुकभैरवकवचस्य बटुकभैरवकवचयोः बटुकभैरवकवचानाम्
सप्तमीबटुकभैरवकवचे बटुकभैरवकवचयोः बटुकभैरवकवचेषु

समास बटुकभैरवकवच

अव्यय ॰बटुकभैरवकवचम् ॰बटुकभैरवकवचात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria