सुबन्तावली ?आधमर्ण्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाआधमर्ण्यम् आधमर्ण्ये आधमर्ण्यानि
सम्बोधनम्आधमर्ण्य आधमर्ण्ये आधमर्ण्यानि
द्वितीयाआधमर्ण्यम् आधमर्ण्ये आधमर्ण्यानि
तृतीयाआधमर्ण्येन आधमर्ण्याभ्याम् आधमर्ण्यैः
चतुर्थीआधमर्ण्याय आधमर्ण्याभ्याम् आधमर्ण्येभ्यः
पञ्चमीआधमर्ण्यात् आधमर्ण्याभ्याम् आधमर्ण्येभ्यः
षष्ठीआधमर्ण्यस्य आधमर्ण्ययोः आधमर्ण्यानाम्
सप्तमीआधमर्ण्ये आधमर्ण्ययोः आधमर्ण्येषु

समास आधमर्ण्य

अव्यय ॰आधमर्ण्यम् ॰आधमर्ण्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria