सुबन्तावली ?श्लथयमान

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्लथयमानम् श्लथयमाने श्लथयमानानि
सम्बोधनम्श्लथयमान श्लथयमाने श्लथयमानानि
द्वितीयाश्लथयमानम् श्लथयमाने श्लथयमानानि
तृतीयाश्लथयमानेन श्लथयमानाभ्याम् श्लथयमानैः
चतुर्थीश्लथयमानाय श्लथयमानाभ्याम् श्लथयमानेभ्यः
पञ्चमीश्लथयमानात् श्लथयमानाभ्याम् श्लथयमानेभ्यः
षष्ठीश्लथयमानस्य श्लथयमानयोः श्लथयमानानाम्
सप्तमीश्लथयमाने श्लथयमानयोः श्लथयमानेषु

समास श्लथयमान

अव्यय ॰श्लथयमानम् ॰श्लथयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria