सुबन्तावली ?खचयमान

Roma

नपुंसकम्एकद्विबहु
प्रथमाखचयमानम् खचयमाने खचयमानानि
सम्बोधनम्खचयमान खचयमाने खचयमानानि
द्वितीयाखचयमानम् खचयमाने खचयमानानि
तृतीयाखचयमानेन खचयमानाभ्याम् खचयमानैः
चतुर्थीखचयमानाय खचयमानाभ्याम् खचयमानेभ्यः
पञ्चमीखचयमानात् खचयमानाभ्याम् खचयमानेभ्यः
षष्ठीखचयमानस्य खचयमानयोः खचयमानानाम्
सप्तमीखचयमाने खचयमानयोः खचयमानेषु

समास खचयमान

अव्यय ॰खचयमानम् ॰खचयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria