सुबन्तावली ?खचमान

Roma

नपुंसकम्एकद्विबहु
प्रथमाखचमानम् खचमाने खचमानानि
सम्बोधनम्खचमान खचमाने खचमानानि
द्वितीयाखचमानम् खचमाने खचमानानि
तृतीयाखचमानेन खचमानाभ्याम् खचमानैः
चतुर्थीखचमानाय खचमानाभ्याम् खचमानेभ्यः
पञ्चमीखचमानात् खचमानाभ्याम् खचमानेभ्यः
षष्ठीखचमानस्य खचमानयोः खचमानानाम्
सप्तमीखचमाने खचमानयोः खचमानेषु

समास खचमान

अव्यय ॰खचमानम् ॰खचमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria