सुबन्तावली ?मचत्

Roma

नपुंसकम्एकद्विबहु
प्रथमामचत् मचन्ती मचती मचन्ति
सम्बोधनम्मचत् मचन्ती मचती मचन्ति
द्वितीयामचत् मचन्ती मचती मचन्ति
तृतीयामचता मचद्भ्याम् मचद्भिः
चतुर्थीमचते मचद्भ्याम् मचद्भ्यः
पञ्चमीमचतः मचद्भ्याम् मचद्भ्यः
षष्ठीमचतः मचतोः मचताम्
सप्तमीमचति मचतोः मचत्सु

अव्यय ॰मचतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria