सुबन्तावली ?खचयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाखचयत् खचयन्ती खचयती खचयन्ति
सम्बोधनम्खचयत् खचयन्ती खचयती खचयन्ति
द्वितीयाखचयत् खचयन्ती खचयती खचयन्ति
तृतीयाखचयता खचयद्भ्याम् खचयद्भिः
चतुर्थीखचयते खचयद्भ्याम् खचयद्भ्यः
पञ्चमीखचयतः खचयद्भ्याम् खचयद्भ्यः
षष्ठीखचयतः खचयतोः खचयताम्
सप्तमीखचयति खचयतोः खचयत्सु

अव्यय ॰खचयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria