सुबन्तावली ?खचत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाखचत् खचन्ती खचती खचन्ति
सम्बोधनम्खचत् खचन्ती खचती खचन्ति
द्वितीयाखचत् खचन्ती खचती खचन्ति
तृतीयाखचता खचद्भ्याम् खचद्भिः
चतुर्थीखचते खचद्भ्याम् खचद्भ्यः
पञ्चमीखचतः खचद्भ्याम् खचद्भ्यः
षष्ठीखचतः खचतोः खचताम्
सप्तमीखचति खचतोः खचत्सु

अव्यय ॰खचतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria