सुबन्तावली ?हनत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाहनत् हनन्ती हनती हनन्ति
सम्बोधनम्हनत् हनन्ती हनती हनन्ति
द्वितीयाहनत् हनन्ती हनती हनन्ति
तृतीयाहनता हनद्भ्याम् हनद्भिः
चतुर्थीहनते हनद्भ्याम् हनद्भ्यः
पञ्चमीहनतः हनद्भ्याम् हनद्भ्यः
षष्ठीहनतः हनतोः हनताम्
सप्तमीहनति हनतोः हनत्सु

अव्यय ॰हनतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria