सुबन्तावली ?छमत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाछमत् छमन्ती छमती छमन्ति
सम्बोधनम्छमत् छमन्ती छमती छमन्ति
द्वितीयाछमत् छमन्ती छमती छमन्ति
तृतीयाछमता छमद्भ्याम् छमद्भिः
चतुर्थीछमते छमद्भ्याम् छमद्भ्यः
पञ्चमीछमतः छमद्भ्याम् छमद्भ्यः
षष्ठीछमतः छमतोः छमताम्
सप्तमीछमति छमतोः छमत्सु

अव्यय ॰छमतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria