सुबन्तावली ?भययत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाभययत् भययन्ती भययती भययन्ति
सम्बोधनम्भययत् भययन्ती भययती भययन्ति
द्वितीयाभययत् भययन्ती भययती भययन्ति
तृतीयाभययता भययद्भ्याम् भययद्भिः
चतुर्थीभययते भययद्भ्याम् भययद्भ्यः
पञ्चमीभययतः भययद्भ्याम् भययद्भ्यः
षष्ठीभययतः भययतोः भययताम्
सप्तमीभययति भययतोः भययत्सु

अव्यय ॰भययतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria