सुबन्तावली ?भलयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाभलयत् भलयन्ती भलयती भलयन्ति
सम्बोधनम्भलयत् भलयन्ती भलयती भलयन्ति
द्वितीयाभलयत् भलयन्ती भलयती भलयन्ति
तृतीयाभलयता भलयद्भ्याम् भलयद्भिः
चतुर्थीभलयते भलयद्भ्याम् भलयद्भ्यः
पञ्चमीभलयतः भलयद्भ्याम् भलयद्भ्यः
षष्ठीभलयतः भलयतोः भलयताम्
सप्तमीभलयति भलयतोः भलयत्सु

अव्यय ॰भलयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria