सुबन्तावली ?भलत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाभलत् भलन्ती भलती भलन्ति
सम्बोधनम्भलत् भलन्ती भलती भलन्ति
द्वितीयाभलत् भलन्ती भलती भलन्ति
तृतीयाभलता भलद्भ्याम् भलद्भिः
चतुर्थीभलते भलद्भ्याम् भलद्भ्यः
पञ्चमीभलतः भलद्भ्याम् भलद्भ्यः
षष्ठीभलतः भलतोः भलताम्
सप्तमीभलति भलतोः भलत्सु

अव्यय ॰भलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria