सुबन्तावली ?अवलोकितवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवलोकितवत् अवलोकितवन्ती अवलोकितवती अवलोकितवन्ति
सम्बोधनम्अवलोकितवत् अवलोकितवन्ती अवलोकितवती अवलोकितवन्ति
द्वितीयाअवलोकितवत् अवलोकितवन्ती अवलोकितवती अवलोकितवन्ति
तृतीयाअवलोकितवता अवलोकितवद्भ्याम् अवलोकितवद्भिः
चतुर्थीअवलोकितवते अवलोकितवद्भ्याम् अवलोकितवद्भ्यः
पञ्चमीअवलोकितवतः अवलोकितवद्भ्याम् अवलोकितवद्भ्यः
षष्ठीअवलोकितवतः अवलोकितवतोः अवलोकितवताम्
सप्तमीअवलोकितवति अवलोकितवतोः अवलोकितवत्सु

अव्यय ॰अवलोकितवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria