सुबन्तावली ?कवयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाकवयिष्यत् कवयिष्यन्ती कवयिष्यती कवयिष्यन्ति
सम्बोधनम्कवयिष्यत् कवयिष्यन्ती कवयिष्यती कवयिष्यन्ति
द्वितीयाकवयिष्यत् कवयिष्यन्ती कवयिष्यती कवयिष्यन्ति
तृतीयाकवयिष्यता कवयिष्यद्भ्याम् कवयिष्यद्भिः
चतुर्थीकवयिष्यते कवयिष्यद्भ्याम् कवयिष्यद्भ्यः
पञ्चमीकवयिष्यतः कवयिष्यद्भ्याम् कवयिष्यद्भ्यः
षष्ठीकवयिष्यतः कवयिष्यतोः कवयिष्यताम्
सप्तमीकवयिष्यति कवयिष्यतोः कवयिष्यत्सु

अव्यय ॰कवयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria