सुबन्तावली ?चहयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाचहयिष्यत् चहयिष्यन्ती चहयिष्यती चहयिष्यन्ति
सम्बोधनम्चहयिष्यत् चहयिष्यन्ती चहयिष्यती चहयिष्यन्ति
द्वितीयाचहयिष्यत् चहयिष्यन्ती चहयिष्यती चहयिष्यन्ति
तृतीयाचहयिष्यता चहयिष्यद्भ्याम् चहयिष्यद्भिः
चतुर्थीचहयिष्यते चहयिष्यद्भ्याम् चहयिष्यद्भ्यः
पञ्चमीचहयिष्यतः चहयिष्यद्भ्याम् चहयिष्यद्भ्यः
षष्ठीचहयिष्यतः चहयिष्यतोः चहयिष्यताम्
सप्तमीचहयिष्यति चहयिष्यतोः चहयिष्यत्सु

अव्यय ॰चहयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria