सुबन्तावली ?भययिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाभययिष्यत् भययिष्यन्ती भययिष्यती भययिष्यन्ति
सम्बोधनम्भययिष्यत् भययिष्यन्ती भययिष्यती भययिष्यन्ति
द्वितीयाभययिष्यत् भययिष्यन्ती भययिष्यती भययिष्यन्ति
तृतीयाभययिष्यता भययिष्यद्भ्याम् भययिष्यद्भिः
चतुर्थीभययिष्यते भययिष्यद्भ्याम् भययिष्यद्भ्यः
पञ्चमीभययिष्यतः भययिष्यद्भ्याम् भययिष्यद्भ्यः
षष्ठीभययिष्यतः भययिष्यतोः भययिष्यताम्
सप्तमीभययिष्यति भययिष्यतोः भययिष्यत्सु

अव्यय ॰भययिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria