सुबन्तावली ?अध्यवसविष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअध्यवसविष्यत् अध्यवसविष्यन्ती अध्यवसविष्यती अध्यवसविष्यन्ति
सम्बोधनम्अध्यवसविष्यत् अध्यवसविष्यन्ती अध्यवसविष्यती अध्यवसविष्यन्ति
द्वितीयाअध्यवसविष्यत् अध्यवसविष्यन्ती अध्यवसविष्यती अध्यवसविष्यन्ति
तृतीयाअध्यवसविष्यता अध्यवसविष्यद्भ्याम् अध्यवसविष्यद्भिः
चतुर्थीअध्यवसविष्यते अध्यवसविष्यद्भ्याम् अध्यवसविष्यद्भ्यः
पञ्चमीअध्यवसविष्यतः अध्यवसविष्यद्भ्याम् अध्यवसविष्यद्भ्यः
षष्ठीअध्यवसविष्यतः अध्यवसविष्यतोः अध्यवसविष्यताम्
सप्तमीअध्यवसविष्यति अध्यवसविष्यतोः अध्यवसविष्यत्सु

अव्यय ॰अध्यवसविष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria