सुबन्तावली ?तितीर्ष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमातितीर्ष्यमाणः तितीर्ष्यमाणौ तितीर्ष्यमाणाः
सम्बोधनम्तितीर्ष्यमाण तितीर्ष्यमाणौ तितीर्ष्यमाणाः
द्वितीयातितीर्ष्यमाणम् तितीर्ष्यमाणौ तितीर्ष्यमाणान्
तृतीयातितीर्ष्यमाणेन तितीर्ष्यमाणाभ्याम् तितीर्ष्यमाणैः तितीर्ष्यमाणेभिः
चतुर्थीतितीर्ष्यमाणाय तितीर्ष्यमाणाभ्याम् तितीर्ष्यमाणेभ्यः
पञ्चमीतितीर्ष्यमाणात् तितीर्ष्यमाणाभ्याम् तितीर्ष्यमाणेभ्यः
षष्ठीतितीर्ष्यमाणस्य तितीर्ष्यमाणयोः तितीर्ष्यमाणानाम्
सप्तमीतितीर्ष्यमाणे तितीर्ष्यमाणयोः तितीर्ष्यमाणेषु

समास तितीर्ष्यमाण

अव्यय ॰तितीर्ष्यमाणम् ॰तितीर्ष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria