सुबन्तावली ?पूलतवत्

Roma

पुमान्एकद्विबहु
प्रथमापूलतवान् पूलतवन्तौ पूलतवन्तः
सम्बोधनम्पूलतवन् पूलतवन्तौ पूलतवन्तः
द्वितीयापूलतवन्तम् पूलतवन्तौ पूलतवतः
तृतीयापूलतवता पूलतवद्भ्याम् पूलतवद्भिः
चतुर्थीपूलतवते पूलतवद्भ्याम् पूलतवद्भ्यः
पञ्चमीपूलतवतः पूलतवद्भ्याम् पूलतवद्भ्यः
षष्ठीपूलतवतः पूलतवतोः पूलतवताम्
सप्तमीपूलतवति पूलतवतोः पूलतवत्सु

समास पूलतवत्

अव्यय ॰पूलतवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria