सुबन्तावली ?कलङ्कितवत्

Roma

पुमान्एकद्विबहु
प्रथमाकलङ्कितवान् कलङ्कितवन्तौ कलङ्कितवन्तः
सम्बोधनम्कलङ्कितवन् कलङ्कितवन्तौ कलङ्कितवन्तः
द्वितीयाकलङ्कितवन्तम् कलङ्कितवन्तौ कलङ्कितवतः
तृतीयाकलङ्कितवता कलङ्कितवद्भ्याम् कलङ्कितवद्भिः
चतुर्थीकलङ्कितवते कलङ्कितवद्भ्याम् कलङ्कितवद्भ्यः
पञ्चमीकलङ्कितवतः कलङ्कितवद्भ्याम् कलङ्कितवद्भ्यः
षष्ठीकलङ्कितवतः कलङ्कितवतोः कलङ्कितवताम्
सप्तमीकलङ्कितवति कलङ्कितवतोः कलङ्कितवत्सु

समास कलङ्कितवत्

अव्यय ॰कलङ्कितवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria