सुबन्तावली ?सान्त्वयितव्य

Roma

पुमान्एकद्विबहु
प्रथमासान्त्वयितव्यः सान्त्वयितव्यौ सान्त्वयितव्याः
सम्बोधनम्सान्त्वयितव्य सान्त्वयितव्यौ सान्त्वयितव्याः
द्वितीयासान्त्वयितव्यम् सान्त्वयितव्यौ सान्त्वयितव्यान्
तृतीयासान्त्वयितव्येन सान्त्वयितव्याभ्याम् सान्त्वयितव्यैः सान्त्वयितव्येभिः
चतुर्थीसान्त्वयितव्याय सान्त्वयितव्याभ्याम् सान्त्वयितव्येभ्यः
पञ्चमीसान्त्वयितव्यात् सान्त्वयितव्याभ्याम् सान्त्वयितव्येभ्यः
षष्ठीसान्त्वयितव्यस्य सान्त्वयितव्ययोः सान्त्वयितव्यानाम्
सप्तमीसान्त्वयितव्ये सान्त्वयितव्ययोः सान्त्वयितव्येषु

समास सान्त्वयितव्य

अव्यय ॰सान्त्वयितव्यम् ॰सान्त्वयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria