सुबन्तावली ?पुत्रकाम्यितव्य

Roma

पुमान्एकद्विबहु
प्रथमापुत्रकाम्यितव्यः पुत्रकाम्यितव्यौ पुत्रकाम्यितव्याः
सम्बोधनम्पुत्रकाम्यितव्य पुत्रकाम्यितव्यौ पुत्रकाम्यितव्याः
द्वितीयापुत्रकाम्यितव्यम् पुत्रकाम्यितव्यौ पुत्रकाम्यितव्यान्
तृतीयापुत्रकाम्यितव्येन पुत्रकाम्यितव्याभ्याम् पुत्रकाम्यितव्यैः पुत्रकाम्यितव्येभिः
चतुर्थीपुत्रकाम्यितव्याय पुत्रकाम्यितव्याभ्याम् पुत्रकाम्यितव्येभ्यः
पञ्चमीपुत्रकाम्यितव्यात् पुत्रकाम्यितव्याभ्याम् पुत्रकाम्यितव्येभ्यः
षष्ठीपुत्रकाम्यितव्यस्य पुत्रकाम्यितव्ययोः पुत्रकाम्यितव्यानाम्
सप्तमीपुत्रकाम्यितव्ये पुत्रकाम्यितव्ययोः पुत्रकाम्यितव्येषु

समास पुत्रकाम्यितव्य

अव्यय ॰पुत्रकाम्यितव्यम् ॰पुत्रकाम्यितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria