सुबन्तावली ?पुरुषायितव्य

Roma

पुमान्एकद्विबहु
प्रथमापुरुषायितव्यः पुरुषायितव्यौ पुरुषायितव्याः
सम्बोधनम्पुरुषायितव्य पुरुषायितव्यौ पुरुषायितव्याः
द्वितीयापुरुषायितव्यम् पुरुषायितव्यौ पुरुषायितव्यान्
तृतीयापुरुषायितव्येन पुरुषायितव्याभ्याम् पुरुषायितव्यैः पुरुषायितव्येभिः
चतुर्थीपुरुषायितव्याय पुरुषायितव्याभ्याम् पुरुषायितव्येभ्यः
पञ्चमीपुरुषायितव्यात् पुरुषायितव्याभ्याम् पुरुषायितव्येभ्यः
षष्ठीपुरुषायितव्यस्य पुरुषायितव्ययोः पुरुषायितव्यानाम्
सप्तमीपुरुषायितव्ये पुरुषायितव्ययोः पुरुषायितव्येषु

समास पुरुषायितव्य

अव्यय ॰पुरुषायितव्यम् ॰पुरुषायितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria