सुबन्तावली ?प्रच्छयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रच्छयितव्यः प्रच्छयितव्यौ प्रच्छयितव्याः
सम्बोधनम्प्रच्छयितव्य प्रच्छयितव्यौ प्रच्छयितव्याः
द्वितीयाप्रच्छयितव्यम् प्रच्छयितव्यौ प्रच्छयितव्यान्
तृतीयाप्रच्छयितव्येन प्रच्छयितव्याभ्याम् प्रच्छयितव्यैः प्रच्छयितव्येभिः
चतुर्थीप्रच्छयितव्याय प्रच्छयितव्याभ्याम् प्रच्छयितव्येभ्यः
पञ्चमीप्रच्छयितव्यात् प्रच्छयितव्याभ्याम् प्रच्छयितव्येभ्यः
षष्ठीप्रच्छयितव्यस्य प्रच्छयितव्ययोः प्रच्छयितव्यानाम्
सप्तमीप्रच्छयितव्ये प्रच्छयितव्ययोः प्रच्छयितव्येषु

समास प्रच्छयितव्य

अव्यय ॰प्रच्छयितव्यम् ॰प्रच्छयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria