सुबन्तावली ?पिण्डयितव्य

Roma

पुमान्एकद्विबहु
प्रथमापिण्डयितव्यः पिण्डयितव्यौ पिण्डयितव्याः
सम्बोधनम्पिण्डयितव्य पिण्डयितव्यौ पिण्डयितव्याः
द्वितीयापिण्डयितव्यम् पिण्डयितव्यौ पिण्डयितव्यान्
तृतीयापिण्डयितव्येन पिण्डयितव्याभ्याम् पिण्डयितव्यैः पिण्डयितव्येभिः
चतुर्थीपिण्डयितव्याय पिण्डयितव्याभ्याम् पिण्डयितव्येभ्यः
पञ्चमीपिण्डयितव्यात् पिण्डयितव्याभ्याम् पिण्डयितव्येभ्यः
षष्ठीपिण्डयितव्यस्य पिण्डयितव्ययोः पिण्डयितव्यानाम्
सप्तमीपिण्डयितव्ये पिण्डयितव्ययोः पिण्डयितव्येषु

समास पिण्डयितव्य

अव्यय ॰पिण्डयितव्यम् ॰पिण्डयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria