सुबन्तावली ?पवित्रयितव्य

Roma

पुमान्एकद्विबहु
प्रथमापवित्रयितव्यः पवित्रयितव्यौ पवित्रयितव्याः
सम्बोधनम्पवित्रयितव्य पवित्रयितव्यौ पवित्रयितव्याः
द्वितीयापवित्रयितव्यम् पवित्रयितव्यौ पवित्रयितव्यान्
तृतीयापवित्रयितव्येन पवित्रयितव्याभ्याम् पवित्रयितव्यैः पवित्रयितव्येभिः
चतुर्थीपवित्रयितव्याय पवित्रयितव्याभ्याम् पवित्रयितव्येभ्यः
पञ्चमीपवित्रयितव्यात् पवित्रयितव्याभ्याम् पवित्रयितव्येभ्यः
षष्ठीपवित्रयितव्यस्य पवित्रयितव्ययोः पवित्रयितव्यानाम्
सप्तमीपवित्रयितव्ये पवित्रयितव्ययोः पवित्रयितव्येषु

समास पवित्रयितव्य

अव्यय ॰पवित्रयितव्यम् ॰पवित्रयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria