सुबन्तावली ?मुकुलयितव्य

Roma

पुमान्एकद्विबहु
प्रथमामुकुलयितव्यः मुकुलयितव्यौ मुकुलयितव्याः
सम्बोधनम्मुकुलयितव्य मुकुलयितव्यौ मुकुलयितव्याः
द्वितीयामुकुलयितव्यम् मुकुलयितव्यौ मुकुलयितव्यान्
तृतीयामुकुलयितव्येन मुकुलयितव्याभ्याम् मुकुलयितव्यैः मुकुलयितव्येभिः
चतुर्थीमुकुलयितव्याय मुकुलयितव्याभ्याम् मुकुलयितव्येभ्यः
पञ्चमीमुकुलयितव्यात् मुकुलयितव्याभ्याम् मुकुलयितव्येभ्यः
षष्ठीमुकुलयितव्यस्य मुकुलयितव्ययोः मुकुलयितव्यानाम्
सप्तमीमुकुलयितव्ये मुकुलयितव्ययोः मुकुलयितव्येषु

समास मुकुलयितव्य

अव्यय ॰मुकुलयितव्यम् ॰मुकुलयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria