सुबन्तावली ?द्रारयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाद्रारयितव्यः द्रारयितव्यौ द्रारयितव्याः
सम्बोधनम्द्रारयितव्य द्रारयितव्यौ द्रारयितव्याः
द्वितीयाद्रारयितव्यम् द्रारयितव्यौ द्रारयितव्यान्
तृतीयाद्रारयितव्येन द्रारयितव्याभ्याम् द्रारयितव्यैः द्रारयितव्येभिः
चतुर्थीद्रारयितव्याय द्रारयितव्याभ्याम् द्रारयितव्येभ्यः
पञ्चमीद्रारयितव्यात् द्रारयितव्याभ्याम् द्रारयितव्येभ्यः
षष्ठीद्रारयितव्यस्य द्रारयितव्ययोः द्रारयितव्यानाम्
सप्तमीद्रारयितव्ये द्रारयितव्ययोः द्रारयितव्येषु

समास द्रारयितव्य

अव्यय ॰द्रारयितव्यम् ॰द्रारयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria