सुबन्तावली ?चेष्टयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाचेष्टयितव्यः चेष्टयितव्यौ चेष्टयितव्याः
सम्बोधनम्चेष्टयितव्य चेष्टयितव्यौ चेष्टयितव्याः
द्वितीयाचेष्टयितव्यम् चेष्टयितव्यौ चेष्टयितव्यान्
तृतीयाचेष्टयितव्येन चेष्टयितव्याभ्याम् चेष्टयितव्यैः चेष्टयितव्येभिः
चतुर्थीचेष्टयितव्याय चेष्टयितव्याभ्याम् चेष्टयितव्येभ्यः
पञ्चमीचेष्टयितव्यात् चेष्टयितव्याभ्याम् चेष्टयितव्येभ्यः
षष्ठीचेष्टयितव्यस्य चेष्टयितव्ययोः चेष्टयितव्यानाम्
सप्तमीचेष्टयितव्ये चेष्टयितव्ययोः चेष्टयितव्येषु

समास चेष्टयितव्य

अव्यय ॰चेष्टयितव्यम् ॰चेष्टयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria