सुबन्तावली ?अलीकायितव्य

Roma

पुमान्एकद्विबहु
प्रथमाअलीकायितव्यः अलीकायितव्यौ अलीकायितव्याः
सम्बोधनम्अलीकायितव्य अलीकायितव्यौ अलीकायितव्याः
द्वितीयाअलीकायितव्यम् अलीकायितव्यौ अलीकायितव्यान्
तृतीयाअलीकायितव्येन अलीकायितव्याभ्याम् अलीकायितव्यैः अलीकायितव्येभिः
चतुर्थीअलीकायितव्याय अलीकायितव्याभ्याम् अलीकायितव्येभ्यः
पञ्चमीअलीकायितव्यात् अलीकायितव्याभ्याम् अलीकायितव्येभ्यः
षष्ठीअलीकायितव्यस्य अलीकायितव्ययोः अलीकायितव्यानाम्
सप्तमीअलीकायितव्ये अलीकायितव्ययोः अलीकायितव्येषु

समास अलीकायितव्य

अव्यय ॰अलीकायितव्यम् ॰अलीकायितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria