सुबन्तावली ?वेष्टिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावेष्टिष्यमाणः वेष्टिष्यमाणौ वेष्टिष्यमाणाः
सम्बोधनम्वेष्टिष्यमाण वेष्टिष्यमाणौ वेष्टिष्यमाणाः
द्वितीयावेष्टिष्यमाणम् वेष्टिष्यमाणौ वेष्टिष्यमाणान्
तृतीयावेष्टिष्यमाणेन वेष्टिष्यमाणाभ्याम् वेष्टिष्यमाणैः वेष्टिष्यमाणेभिः
चतुर्थीवेष्टिष्यमाणाय वेष्टिष्यमाणाभ्याम् वेष्टिष्यमाणेभ्यः
पञ्चमीवेष्टिष्यमाणात् वेष्टिष्यमाणाभ्याम् वेष्टिष्यमाणेभ्यः
षष्ठीवेष्टिष्यमाणस्य वेष्टिष्यमाणयोः वेष्टिष्यमाणानाम्
सप्तमीवेष्टिष्यमाणे वेष्टिष्यमाणयोः वेष्टिष्यमाणेषु

समास वेष्टिष्यमाण

अव्यय ॰वेष्टिष्यमाणम् ॰वेष्टिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria