सुबन्तावली ?वर्जयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावर्जयिष्यमाणः वर्जयिष्यमाणौ वर्जयिष्यमाणाः
सम्बोधनम्वर्जयिष्यमाण वर्जयिष्यमाणौ वर्जयिष्यमाणाः
द्वितीयावर्जयिष्यमाणम् वर्जयिष्यमाणौ वर्जयिष्यमाणान्
तृतीयावर्जयिष्यमाणेन वर्जयिष्यमाणाभ्याम् वर्जयिष्यमाणैः वर्जयिष्यमाणेभिः
चतुर्थीवर्जयिष्यमाणाय वर्जयिष्यमाणाभ्याम् वर्जयिष्यमाणेभ्यः
पञ्चमीवर्जयिष्यमाणात् वर्जयिष्यमाणाभ्याम् वर्जयिष्यमाणेभ्यः
षष्ठीवर्जयिष्यमाणस्य वर्जयिष्यमाणयोः वर्जयिष्यमाणानाम्
सप्तमीवर्जयिष्यमाणे वर्जयिष्यमाणयोः वर्जयिष्यमाणेषु

समास वर्जयिष्यमाण

अव्यय ॰वर्जयिष्यमाणम् ॰वर्जयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria